Details, Fiction and bhairav kavach



नैऋत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे

बिल्वमूले पठेद्यस्तु पठनात्कवचस्य यत् । त्रिसंध्यं पठनाद् देवि भवेन्नित्यं महाकविः ।।

विचरन् यत्र कुत्रापि विघ्नौघैः प्राप्यते न सः

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः

Shiva manifested for a pillar of sunshine to settle the dispute of superiority amongst Brahma and Vishnu. Brahma dishonestly proclaimed his victory, stating that he had identified the higher finish from the pillar of light. To punish him for his dishonesty and vanity, Shiva manufactured Bhairava through the region involving his brows.

पातु मां बटुको देवो भैरवः सर्वकर्मसु ॥

पातु click here मां बटुको देवो भैरवः सर्वकर्मसु ।

डाकिनीपुत्रकः पातु पुत्रान् में सर्वतः प्रभुः ॥ १०॥

ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः ।

पूर्वस्यामसिताङ्गो मां दिशि रक्षतु सर्वदा ॥ ५॥

कथयामि श्रृणु प्राज्ञ बटुककवचं शुभम्।





ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः ॥ ८॥

Leave a Reply

Your email address will not be published. Required fields are marked *